Skip to main content

Posts

Skandha 12-Srimad Bhagavatamahapuranam

 श्रीमद्भागवतमहापुराणम् द्वादशः स्कन्धः Srimad Bhagavatamahapuranam Skandha 12  Playlist (13 videos; 3:02 hrs; 887 MB) https://youtube.com/playlist?list=PLFRYpSofeZTfYOt6uUlpgMJg52SK6jCDi
Recent posts

Skandha 11-Srimad Bhagavatamahapuranam

 श्रीमद्भागवतमहापुराणम् एकादशः स्कन्धः Srimad Bhagavatamahapuranam Skandha 11  Playlist (31 videos; 7:26 hrs; 2.25 GB) https://youtube.com/playlist?list=PLFRYpSofeZTcDlhZQlRpTft4Fs7Ll_SNt  

Skandha 10-Srimad Bhagavatamahapuranam

श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः Srimad Bhagavatamahapuranam Skandha10 (पूर्वार्धः 1-49; उत्तरार्धः 50-90) Playlist (90 videos; 22:02 hrs; 7.25 GB) https://www.youtube.com/playlist?list=PLFRYpSofeZTfeFt0QoC8DswaV5S3qvFeq  

Skandha 9-Srimad Bhagavatamahapuranam

 श्रीमद्भागवतमहापुराणम् नवमः स्कन्धः Srimad Bhagavatamahapuranam Skandha 9 नवमस्कन्धे १ . सूर्यवंशवर्णनं वैवस्वतमनोः पुत्रस्य स्त्रीभावापत्तिश्च https://youtu.be/O-zivdDA5LE २ . पृषध्रकविकरूषधृष्टनृगनरिष्यन्तदिष्टानां वंशविस्तार : https://youtu.be/LLr9l9dVCNc ३ . शर्यातिवंशः , सुकन्याख्यानं रेवतकन्याख्यानं च https://youtu.be/wMDK64I4UpQ ४ . नभगवंशवर्णनं नाभागचरितम् , अम्बरीषोपाख्यानं दुर्वास : पलायनं च https://youtu.be/oxEfdwrHXCA ५ . अम्बरीषानुग्रहेण दुर्वाससो दु : खनिवृत्तिः , अम्बरीषप्रशंसा , तस्य भगवद्रूपतापत्तिश्च https://youtu.be/xT3DO0YJijs ६ . इक्ष्वाकुवंशवर्णनं तत्र मान्धातुश्चरितं सौभर्युपाख्यानं च https://youtu.be/0-Jrud1r2qc ७ . त्रिशङ्कुकथा हरिश्चन्द्रचरितं च https://youtu.be/W-d61bJszHI ८ . सगरचरित्रम् https://youtu.be/Voiq7178Sh8 ९ . गङ्गावतरणकथा भगीरथवृत्तं सौदासचरितं च https://youtu.be/9lpweR8zJZA १० . श्रीरामचरितम् https://youtu.be/c0c77-jr7R0 ११ . श्रीरामादिवंशवर्णनं श्रीरामस्य साकेतवासिभिः सह स्वपदारोहणं च

Skandha 8-Srimad Bhagavatamahapuranam

श्रीमद्भागवतमहापुराणम् अष्टमः स्कन्धः Srimad Bhagavatamahapuranam Skandha 8 अष्टमस्कन्धे १ . स्वायम्भुवादिमन्वन्तरचतुष्टयवर्णनं यज्ञावतारचरितं च https://youtu.be/hKvzR-ycHWQ २ . गजेन्द्रोपाख्याने गजग्राहयुद्धवर्णनम् https://youtu.be/XRtonGJJQUI ३ . गजेन्द्रकर्तृकं भगवत्स्तवनं ग्राहाद् गजेन्द्रस्य मोक्षणं च https://youtu.be/-J3Yfq5IfgE ४ . गजग्राहयोः पूर्वजन्मचरितं तयोरुद्धारश्च https://youtu.be/kV5NnsZZBPc ५ . रैवतचाक्षुषमन्वन्तरवर्णनम् , चाक्षुषेऽजितावतारवृत्तम् , असुरपराजितैर्देवैः सह ब्रह्मणा कृतं भगवत्स्तवनं च https://youtu.be/IhnR-21DytI ६ . भगवदाज्ञया देवानामसुरैः सन्धाय समुद्रमन्थनार्थमुद्योगः https://youtu.be/91IhSLwd5TI ७ . समुद्रमन्थनारम्भः , समुद्रोद्भूतहालाहलविषभयेन भीतैर्देवैः स्तुतस्य भगवतः शिवस्य विषपानं च https://youtu.be/nhfcDB3LrII ८ . उदधेरन्यान्यरत्नानामुत्पत्तिः - लक्ष्म्या आविर्भावः , तया भगवतो वरणं च ; दैत्यैश्च हृते सुधाकलशे भगवतो मोहिनीरूपधारणम् https://youtu.be/jsnQLihB0Kc ९ . देवानाममृतपानं दैत्यवञ्