Skip to main content

Posts

Showing posts from October, 2020

Skandha 3-Srimad Bhagavatamahapuranam

श्रीमद्भागवतमहापुराणम् तृतीयः स्कन्धः Srimad Bhagavatamahapuranam Skandha 3 तृतीयस्कन्धे १ . धृतराष्ट्रं परित्यज्य गतस्य विदुरस्योद्धवेन सह समागमः https://youtu.be/lib8Lvk2EvE २ . प्रभुविरहविषण्णेनोद्धवेन संक्षेपतः श्रीकृष्णबाललीलावर्णनम् https://youtu.be/krl4IVacInE ३ . मथुरायां द्वारकायां च सम्पन्नानां श्रीकृष्णलीलानां वर्णनम् , यदूनां प्रभासक्षेत्रगमनं च https://youtu.be/siTjDgBvfCQ ४ . यदुवंशसंहारकथनम् , स्वपदारोहणात् प्रागुद्धवायोपदिष्टस्य ज्ञानस्योपलब्धये विदरस्य मैत्रेयसन्निधौ गमनम् https://youtu.be/BizS_Syc1qg ५ . विदुरप्रश्नमनुसृत्य मैत्रेयद्वारा सृष्टिक्रमवर्णनम् , तत्र महदादितत्त्वानामुत्पत्तिः , तत्त्वात्मकदेवैः कृतं भगवत्स्तवनं च https://youtu.be/YCaSoeIzYrg ६ . ईशशक्तिप्रवेशेन स्थूलभूतानां जगन्निर्माणशक्तित्व प्रदर्शनपूर्वकं विराड्विग्रहोत्पत्तिकथनम् https://youtu.be/Uxm0iJcEFrk ७ . निर्गुणस्य भगवतो गुणक्रियादिसङ्गः कथमिति प्रश्नस्य मैत्रेयद्वारा समाधानं श्रुत्वा विदुरस्य पुनर्विविधाः प्रश्नाः https://youtu.be

Sri Durga Saptashati Devi Mahatmyam

श्रीदुर्गासप्तशती देवीमाहात्म्यम् Sri Durga Saptashati Devi Mahatmyam 1 सप्तश्लोकी दुर्गा Saptashloki Durga https://youtu.be/fhbxPA_eTwk 2 श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम् Durgashtottara Shatanama Stotram https://youtu.be/DxDProRfU88 3 देव्याः कवचम् Devi Kavacham https://youtu.be/bcZu_YMjH_w 4 अर्गलास्तोत्रम् Argala Stotram https://youtu.be/ajAoHOfwdu0 5 कीलकम् Kilakam https://youtu.be/4lENNdhQUyE 6 वेदोक्तं रात्रिसूक्तम् Vedoktam Ratri Suktam https://youtu.be/0L_xyTCu_FI 7 तन्त्रोक्तं रात्रिसूक्तम् Tantroktam Ratri Suktam https://youtu.be/6ZP_drSlXyk 8 श्रीदेव्यथर्वशीर्षम् Sri Devi Atharvashirsham https://youtu.be/NCqeaWay888 9 अध्यायः १ Chapter 1 https://youtu.be/cheiytT-TP4 10 अध्यायः २ Chapter 2 https://youtu.be/gzS0sjpw3wA 11 अध्यायः ३ Chapter 3 https://youtu.be/HtCjFbRJ1Fw 12 अध्यायः ४ Chapter 4 https://youtu.be/ExGPvCLl6Zc 13 अध्यायः ५ Chapter 5 https://youtu.be/NUto5BxPKxI 14 अध्यायः ६ Chapter 6 https

Srimad Devi Bhagavata Mahatmyam

श्रीमद्देविभागवतमाहात्म्यम् Srimad Devi Bhagavata Mahatmyam माहात्म्ये ( स्कन्दपुराणान्तर्गतमानसखण्डे ) १ . श्रीमद्देवीभागवतश्रवणमाहात्म्यवर्णनम् https://youtu.be/DhYte-SGxJg २ . स्यमन्तकोपाख्यानं पुत्रप्राप्त्यर्थं वसुदेवेन श्रीमद्देवीभागवतनवाहश्रवणं च https://youtu.be/dYYVKqcv1uc ३ . श्रीमद्देवीभागवतनवाहश्रवणादिलायाः पुंस्त्वप्राप्ति वर्णनम् https://youtu.be/hbomR8DnMS4 ४ . श्रीमद्देवीभागवतमाहात्म्ये रेवतीनक्षत्रपतनं रैवत मनोराविर्भावश्च https://youtu.be/Ohz3qDPGKL8 ५ . श्रीमद्देवीभागवतश्रवणविधिः तच्छ्रवणमहिमा च https://youtu.be/dxhnU8RQcdY Text for chanting – Gita Press, Gorakhpur publication, code 1770 #chanting #parayanam #sanskrit #learner #selfstudy #SanskritDM Playlist https://www.youtube.com/playlist?list=PLFRYpSofeZTeioVt7mooDwFhG_iCeZtgj Blog post: https://parayanamdm.blogspot.com/2020/10/srimad-devi-bhagavata-mahatmyam.html Tweet: https://twitter.com/SanskritTweets/status/1318243736896245760?s=20