Skip to main content

Skandha 1-Srimad Bhagavatamahapuranam

श्रीमद्भागवतमहापुराणम् प्रथमः स्कन्धः Srimad Bhagavatamahapuranam Skandha 1

प्रथमस्कन्धे

. नैमिषक्षेत्रे श्रीमद्भागवतविषये सूतं प्रति शौनकादिमुनीनां प्रश्न: https://youtu.be/oDgwPt7uH1M

. सूतप्रतिवचनम्, भगवत्कथायाः श्रवणकीर्तनयोर्निःश्रेयसकरत्वं भगवद्भक्तेर्माहात्म्यवर्णनं  https://youtu.be/6P5GP4uP0_8

. भगवतश्चतुर्विंशत्यवताराणां संक्षेपतो वर्णनम्  https://youtu.be/mOR4Bxni5is

. महर्षेर्व्यासस्यापरितोषः, तदाश्रमे देवर्षिनारदस्यागमनं https://youtu.be/4zX9qGK4_v0

. नारदव्याससंवादः, भगवद्गुणकर्मवर्णनस्य महत्त्वं देवर्षिनारदकर्तृकं स्वकीयपूर्वजन्मवृत्तान्तकथनं https://youtu.be/-Qet0WsM0zA

. पूर्वजन्मवृत्तान्तशेषांश: -- नारदस्य भगवदाराधनपूर्वकं ब्रह्मणः सकाशाज्जन्मग्रहणम् https://youtu.be/9QEchO0VkS0

. नारदोपदेशेन व्यासद्वारा श्रीमद्भागवतारम्भः, तत्र परीक्षिज्जन्मप्रस्तावेऽश्वत्थाम्ना कृत: सुप्तानां द्रौपदीसुतानां वधः, अश्वत्थाम्नः पराभवश्च  https://youtu.be/vVQYDD1wtDk

. उत्तरागर्भे द्रौण्यस्त्रतः परीक्षितो रक्षणम्, कुन्तीकृता श्रीकृष्णस्तुतिः, युधिष्ठिरानुतापश्च  https://youtu.be/kFGZksr24LU

. युधिष्ठिरादीनां भीष्मसमीपे गमनम्, तत्र विविधान् धर्मानुपदिश्य श्रीकृष्णस्तवनपूर्वकं भीष्मस्य महाप्रस्थानं https://youtu.be/b8dPV7waRis

१०. भगवतः श्रीकृष्णस्य द्वारकागमनम् https://youtu.be/XhoSzUZs8gE

११. द्वारकावासिभिः कृतं भगवतोऽभिनन्दनम्, पुरप्रवेशवर्णनं https://youtu.be/S-kNFQLbk-c

१२. परीक्षितो जन्मोत्सवः https://youtu.be/p6vx-HLA2MM

१३. विदुरोपदेशेन गान्धार्या सह धृतराष्ट्रस्य वनाय प्रस्थानम् https://youtu.be/XuS1VWdGozM

१४. अपशकुनदर्शनेन युधिष्ठिरस्य चिन्ता, द्वारकातोऽर्जुनस्यागमनं https://youtu.be/n99k-dJIna0

५. अर्जुनाद् यदुकुलसंहारं भगवतस्तिरोधानं श्रुत्वा पाण्डवानां हिमालयदिशि महाप्रयाणम् https://youtu.be/0DDrSaiFbdE

१६. परीक्षितो राज्यलाभः, दिग्विजयः,भूमिधर्मसंवादश्रवणं https://youtu.be/FtciC2f_8VM

१७. परीक्षिद्धर्मसंवादः, कलिनिग्रहणं https://youtu.be/DT-xNtMvEhc

१८. परीक्षिते मुनिकुमारशापः https://youtu.be/k3iXLbR7TlQ

१९. परीक्षितो गङ्गातटे प्रायोपवेशनम् , ऋषिसमागमः, शुकागमनम् , राज्ञः प्रश्नश्च https://youtu.be/SORlNTeLdCQ

 


Comments

Popular posts from this blog

Devi Bhagavata Mahapuranam

I-Srimad Devi Bhagavata Mahapuranam ( Srimad Devi Bhagavata Mahatmyam, Skandhas 1-4 of Srimad Devi Bhagavata Mahapuranam महर्षिवेदव्यासप्रणीतं श्रीमद्देविभागवतमहापुराणम्)   II-Srimad Devi Bhagavata Mahapuranam (Skandhas 5-7)   III-Srimad Devi Bhagavata Mahapuranam (Skandhas 8-12)

Skandha 12-Srimad Bhagavatamahapuranam

 श्रीमद्भागवतमहापुराणम् द्वादशः स्कन्धः Srimad Bhagavatamahapuranam Skandha 12  Playlist (13 videos; 3:02 hrs; 887 MB) https://youtube.com/playlist?list=PLFRYpSofeZTfYOt6uUlpgMJg52SK6jCDi

Sri Durga Saptashati Devi Mahatmyam

श्रीदुर्गासप्तशती देवीमाहात्म्यम् Sri Durga Saptashati Devi Mahatmyam 1 सप्तश्लोकी दुर्गा Saptashloki Durga https://youtu.be/fhbxPA_eTwk 2 श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम् Durgashtottara Shatanama Stotram https://youtu.be/DxDProRfU88 3 देव्याः कवचम् Devi Kavacham https://youtu.be/bcZu_YMjH_w 4 अर्गलास्तोत्रम् Argala Stotram https://youtu.be/ajAoHOfwdu0 5 कीलकम् Kilakam https://youtu.be/4lENNdhQUyE 6 वेदोक्तं रात्रिसूक्तम् Vedoktam Ratri Suktam https://youtu.be/0L_xyTCu_FI 7 तन्त्रोक्तं रात्रिसूक्तम् Tantroktam Ratri Suktam https://youtu.be/6ZP_drSlXyk 8 श्रीदेव्यथर्वशीर्षम् Sri Devi Atharvashirsham https://youtu.be/NCqeaWay888 9 अध्यायः १ Chapter 1 https://youtu.be/cheiytT-TP4 10 अध्यायः २ Chapter 2 https://youtu.be/gzS0sjpw3wA 11 अध्यायः ३ Chapter 3 https://youtu.be/HtCjFbRJ1Fw 12 अध्यायः ४ Chapter 4 https://youtu.be/ExGPvCLl6Zc 13 अध्यायः ५ Chapter 5 https://youtu.be/NUto5BxPKxI 14 अध्यायः ६ Chapter 6 https